Declension table of ?valayamāna

Deva

NeuterSingularDualPlural
Nominativevalayamānam valayamāne valayamānāni
Vocativevalayamāna valayamāne valayamānāni
Accusativevalayamānam valayamāne valayamānāni
Instrumentalvalayamānena valayamānābhyām valayamānaiḥ
Dativevalayamānāya valayamānābhyām valayamānebhyaḥ
Ablativevalayamānāt valayamānābhyām valayamānebhyaḥ
Genitivevalayamānasya valayamānayoḥ valayamānānām
Locativevalayamāne valayamānayoḥ valayamāneṣu

Compound valayamāna -

Adverb -valayamānam -valayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria