Declension table of ?valantī

Deva

FeminineSingularDualPlural
Nominativevalantī valantyau valantyaḥ
Vocativevalanti valantyau valantyaḥ
Accusativevalantīm valantyau valantīḥ
Instrumentalvalantyā valantībhyām valantībhiḥ
Dativevalantyai valantībhyām valantībhyaḥ
Ablativevalantyāḥ valantībhyām valantībhyaḥ
Genitivevalantyāḥ valantyoḥ valantīnām
Locativevalantyām valantyoḥ valantīṣu

Compound valanti - valantī -

Adverb -valanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria