Declension table of ?valanīya

Deva

MasculineSingularDualPlural
Nominativevalanīyaḥ valanīyau valanīyāḥ
Vocativevalanīya valanīyau valanīyāḥ
Accusativevalanīyam valanīyau valanīyān
Instrumentalvalanīyena valanīyābhyām valanīyaiḥ valanīyebhiḥ
Dativevalanīyāya valanīyābhyām valanīyebhyaḥ
Ablativevalanīyāt valanīyābhyām valanīyebhyaḥ
Genitivevalanīyasya valanīyayoḥ valanīyānām
Locativevalanīye valanīyayoḥ valanīyeṣu

Compound valanīya -

Adverb -valanīyam -valanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria