Declension table of ?valamāna

Deva

NeuterSingularDualPlural
Nominativevalamānam valamāne valamānāni
Vocativevalamāna valamāne valamānāni
Accusativevalamānam valamāne valamānāni
Instrumentalvalamānena valamānābhyām valamānaiḥ
Dativevalamānāya valamānābhyām valamānebhyaḥ
Ablativevalamānāt valamānābhyām valamānebhyaḥ
Genitivevalamānasya valamānayoḥ valamānānām
Locativevalamāne valamānayoḥ valamāneṣu

Compound valamāna -

Adverb -valamānam -valamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria