Declension table of ?valamāna

Deva

MasculineSingularDualPlural
Nominativevalamānaḥ valamānau valamānāḥ
Vocativevalamāna valamānau valamānāḥ
Accusativevalamānam valamānau valamānān
Instrumentalvalamānena valamānābhyām valamānaiḥ valamānebhiḥ
Dativevalamānāya valamānābhyām valamānebhyaḥ
Ablativevalamānāt valamānābhyām valamānebhyaḥ
Genitivevalamānasya valamānayoḥ valamānānām
Locativevalamāne valamānayoḥ valamāneṣu

Compound valamāna -

Adverb -valamānam -valamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria