सुबन्तावली ?वलग्न

Roma

नपुंसकम्एकद्विबहु
प्रथमावलग्नम् वलग्ने वलग्नानि
सम्बोधनम्वलग्न वलग्ने वलग्नानि
द्वितीयावलग्नम् वलग्ने वलग्नानि
तृतीयावलग्नेन वलग्नाभ्याम् वलग्नैः
चतुर्थीवलग्नाय वलग्नाभ्याम् वलग्नेभ्यः
पञ्चमीवलग्नात् वलग्नाभ्याम् वलग्नेभ्यः
षष्ठीवलग्नस्य वलग्नयोः वलग्नानाम्
सप्तमीवलग्ने वलग्नयोः वलग्नेषु

समास वलग्न

अव्यय ॰वलग्नम् ॰वलग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria