सुबन्तावली ?वलगहना

Roma

स्त्रीएकद्विबहु
प्रथमावलगहना वलगहने वलगहनाः
सम्बोधनम्वलगहने वलगहने वलगहनाः
द्वितीयावलगहनाम् वलगहने वलगहनाः
तृतीयावलगहनया वलगहनाभ्याम् वलगहनाभिः
चतुर्थीवलगहनायै वलगहनाभ्याम् वलगहनाभ्यः
पञ्चमीवलगहनायाः वलगहनाभ्याम् वलगहनाभ्यः
षष्ठीवलगहनायाः वलगहनयोः वलगहनानाम्
सप्तमीवलगहनायाम् वलगहनयोः वलगहनासु

अव्यय ॰वलगहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria