सुबन्तावली ?वलगहन्

Roma

पुमान्एकद्विबहु
प्रथमावलगहा वलगहनौ वलगहनः
सम्बोधनम्वलगहन् वलगहनौ वलगहनः
द्वितीयावलगहनम् वलगहनौ वलगघ्नः
तृतीयावलगघ्ना वलगहभ्याम् वलगहभिः
चतुर्थीवलगघ्ने वलगहभ्याम् वलगहभ्यः
पञ्चमीवलगघ्नः वलगहभ्याम् वलगहभ्यः
षष्ठीवलगघ्नः वलगघ्नोः वलगघ्नाम्
सप्तमीवलगहनि वलगघ्नि वलगघ्नोः वलगहसु

अव्यय ॰वलगहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria