Declension table of ?vakyamāna

Deva

NeuterSingularDualPlural
Nominativevakyamānam vakyamāne vakyamānāni
Vocativevakyamāna vakyamāne vakyamānāni
Accusativevakyamānam vakyamāne vakyamānāni
Instrumentalvakyamānena vakyamānābhyām vakyamānaiḥ
Dativevakyamānāya vakyamānābhyām vakyamānebhyaḥ
Ablativevakyamānāt vakyamānābhyām vakyamānebhyaḥ
Genitivevakyamānasya vakyamānayoḥ vakyamānānām
Locativevakyamāne vakyamānayoḥ vakyamāneṣu

Compound vakyamāna -

Adverb -vakyamānam -vakyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria