सुबन्तावली ?वक्त्रदल

Roma

नपुंसकम्एकद्विबहु
प्रथमावक्त्रदलम् वक्त्रदले वक्त्रदलानि
सम्बोधनम्वक्त्रदल वक्त्रदले वक्त्रदलानि
द्वितीयावक्त्रदलम् वक्त्रदले वक्त्रदलानि
तृतीयावक्त्रदलेन वक्त्रदलाभ्याम् वक्त्रदलैः
चतुर्थीवक्त्रदलाय वक्त्रदलाभ्याम् वक्त्रदलेभ्यः
पञ्चमीवक्त्रदलात् वक्त्रदलाभ्याम् वक्त्रदलेभ्यः
षष्ठीवक्त्रदलस्य वक्त्रदलयोः वक्त्रदलानाम्
सप्तमीवक्त्रदले वक्त्रदलयोः वक्त्रदलेषु

समास वक्त्रदल

अव्यय ॰वक्त्रदलम् ॰वक्त्रदलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria