Declension table of ?vaktavatī

Deva

FeminineSingularDualPlural
Nominativevaktavatī vaktavatyau vaktavatyaḥ
Vocativevaktavati vaktavatyau vaktavatyaḥ
Accusativevaktavatīm vaktavatyau vaktavatīḥ
Instrumentalvaktavatyā vaktavatībhyām vaktavatībhiḥ
Dativevaktavatyai vaktavatībhyām vaktavatībhyaḥ
Ablativevaktavatyāḥ vaktavatībhyām vaktavatībhyaḥ
Genitivevaktavatyāḥ vaktavatyoḥ vaktavatīnām
Locativevaktavatyām vaktavatyoḥ vaktavatīṣu

Compound vaktavati - vaktavatī -

Adverb -vaktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria