Declension table of ?vaktavat

Deva

NeuterSingularDualPlural
Nominativevaktavat vaktavantī vaktavatī vaktavanti
Vocativevaktavat vaktavantī vaktavatī vaktavanti
Accusativevaktavat vaktavantī vaktavatī vaktavanti
Instrumentalvaktavatā vaktavadbhyām vaktavadbhiḥ
Dativevaktavate vaktavadbhyām vaktavadbhyaḥ
Ablativevaktavataḥ vaktavadbhyām vaktavadbhyaḥ
Genitivevaktavataḥ vaktavatoḥ vaktavatām
Locativevaktavati vaktavatoḥ vaktavatsu

Adverb -vaktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria