Declension table of ?vaktavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaktavān | vaktavantau | vaktavantaḥ |
Vocative | vaktavan | vaktavantau | vaktavantaḥ |
Accusative | vaktavantam | vaktavantau | vaktavataḥ |
Instrumental | vaktavatā | vaktavadbhyām | vaktavadbhiḥ |
Dative | vaktavate | vaktavadbhyām | vaktavadbhyaḥ |
Ablative | vaktavataḥ | vaktavadbhyām | vaktavadbhyaḥ |
Genitive | vaktavataḥ | vaktavatoḥ | vaktavatām |
Locative | vaktavati | vaktavatoḥ | vaktavatsu |