सुबन्तावली ?वक्रकण्टक

Roma

पुमान्एकद्विबहु
प्रथमावक्रकण्टकः वक्रकण्टकौ वक्रकण्टकाः
सम्बोधनम्वक्रकण्टक वक्रकण्टकौ वक्रकण्टकाः
द्वितीयावक्रकण्टकम् वक्रकण्टकौ वक्रकण्टकान्
तृतीयावक्रकण्टकेन वक्रकण्टकाभ्याम् वक्रकण्टकैः वक्रकण्टकेभिः
चतुर्थीवक्रकण्टकाय वक्रकण्टकाभ्याम् वक्रकण्टकेभ्यः
पञ्चमीवक्रकण्टकात् वक्रकण्टकाभ्याम् वक्रकण्टकेभ्यः
षष्ठीवक्रकण्टकस्य वक्रकण्टकयोः वक्रकण्टकानाम्
सप्तमीवक्रकण्टके वक्रकण्टकयोः वक्रकण्टकेषु

समास वक्रकण्टक

अव्यय ॰वक्रकण्टकम् ॰वक्रकण्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria