सुबन्तावली ?वक्रदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमावक्रदंष्ट्रः वक्रदंष्ट्रौ वक्रदंष्ट्राः
सम्बोधनम्वक्रदंष्ट्र वक्रदंष्ट्रौ वक्रदंष्ट्राः
द्वितीयावक्रदंष्ट्रम् वक्रदंष्ट्रौ वक्रदंष्ट्रान्
तृतीयावक्रदंष्ट्रेण वक्रदंष्ट्राभ्याम् वक्रदंष्ट्रैः वक्रदंष्ट्रेभिः
चतुर्थीवक्रदंष्ट्राय वक्रदंष्ट्राभ्याम् वक्रदंष्ट्रेभ्यः
पञ्चमीवक्रदंष्ट्रात् वक्रदंष्ट्राभ्याम् वक्रदंष्ट्रेभ्यः
षष्ठीवक्रदंष्ट्रस्य वक्रदंष्ट्रयोः वक्रदंष्ट्राणाम्
सप्तमीवक्रदंष्ट्रे वक्रदंष्ट्रयोः वक्रदंष्ट्रेषु

समास वक्रदंष्ट्र

अव्यय ॰वक्रदंष्ट्रम् ॰वक्रदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria