Declension table of ?vakkitavatī

Deva

FeminineSingularDualPlural
Nominativevakkitavatī vakkitavatyau vakkitavatyaḥ
Vocativevakkitavati vakkitavatyau vakkitavatyaḥ
Accusativevakkitavatīm vakkitavatyau vakkitavatīḥ
Instrumentalvakkitavatyā vakkitavatībhyām vakkitavatībhiḥ
Dativevakkitavatyai vakkitavatībhyām vakkitavatībhyaḥ
Ablativevakkitavatyāḥ vakkitavatībhyām vakkitavatībhyaḥ
Genitivevakkitavatyāḥ vakkitavatyoḥ vakkitavatīnām
Locativevakkitavatyām vakkitavatyoḥ vakkitavatīṣu

Compound vakkitavati - vakkitavatī -

Adverb -vakkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria