Declension table of ?vakkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevakkiṣyamāṇā vakkiṣyamāṇe vakkiṣyamāṇāḥ
Vocativevakkiṣyamāṇe vakkiṣyamāṇe vakkiṣyamāṇāḥ
Accusativevakkiṣyamāṇām vakkiṣyamāṇe vakkiṣyamāṇāḥ
Instrumentalvakkiṣyamāṇayā vakkiṣyamāṇābhyām vakkiṣyamāṇābhiḥ
Dativevakkiṣyamāṇāyai vakkiṣyamāṇābhyām vakkiṣyamāṇābhyaḥ
Ablativevakkiṣyamāṇāyāḥ vakkiṣyamāṇābhyām vakkiṣyamāṇābhyaḥ
Genitivevakkiṣyamāṇāyāḥ vakkiṣyamāṇayoḥ vakkiṣyamāṇānām
Locativevakkiṣyamāṇāyām vakkiṣyamāṇayoḥ vakkiṣyamāṇāsu

Adverb -vakkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria