Declension table of ?vakkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevakkiṣyamāṇam vakkiṣyamāṇe vakkiṣyamāṇāni
Vocativevakkiṣyamāṇa vakkiṣyamāṇe vakkiṣyamāṇāni
Accusativevakkiṣyamāṇam vakkiṣyamāṇe vakkiṣyamāṇāni
Instrumentalvakkiṣyamāṇena vakkiṣyamāṇābhyām vakkiṣyamāṇaiḥ
Dativevakkiṣyamāṇāya vakkiṣyamāṇābhyām vakkiṣyamāṇebhyaḥ
Ablativevakkiṣyamāṇāt vakkiṣyamāṇābhyām vakkiṣyamāṇebhyaḥ
Genitivevakkiṣyamāṇasya vakkiṣyamāṇayoḥ vakkiṣyamāṇānām
Locativevakkiṣyamāṇe vakkiṣyamāṇayoḥ vakkiṣyamāṇeṣu

Compound vakkiṣyamāṇa -

Adverb -vakkiṣyamāṇam -vakkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria