Declension table of ?vakitavya

Deva

MasculineSingularDualPlural
Nominativevakitavyaḥ vakitavyau vakitavyāḥ
Vocativevakitavya vakitavyau vakitavyāḥ
Accusativevakitavyam vakitavyau vakitavyān
Instrumentalvakitavyena vakitavyābhyām vakitavyaiḥ vakitavyebhiḥ
Dativevakitavyāya vakitavyābhyām vakitavyebhyaḥ
Ablativevakitavyāt vakitavyābhyām vakitavyebhyaḥ
Genitivevakitavyasya vakitavyayoḥ vakitavyānām
Locativevakitavye vakitavyayoḥ vakitavyeṣu

Compound vakitavya -

Adverb -vakitavyam -vakitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria