Declension table of ?vakiṣyat

Deva

NeuterSingularDualPlural
Nominativevakiṣyat vakiṣyantī vakiṣyatī vakiṣyanti
Vocativevakiṣyat vakiṣyantī vakiṣyatī vakiṣyanti
Accusativevakiṣyat vakiṣyantī vakiṣyatī vakiṣyanti
Instrumentalvakiṣyatā vakiṣyadbhyām vakiṣyadbhiḥ
Dativevakiṣyate vakiṣyadbhyām vakiṣyadbhyaḥ
Ablativevakiṣyataḥ vakiṣyadbhyām vakiṣyadbhyaḥ
Genitivevakiṣyataḥ vakiṣyatoḥ vakiṣyatām
Locativevakiṣyati vakiṣyatoḥ vakiṣyatsu

Adverb -vakiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria