Declension table of ?vakiṣyat

Deva

MasculineSingularDualPlural
Nominativevakiṣyan vakiṣyantau vakiṣyantaḥ
Vocativevakiṣyan vakiṣyantau vakiṣyantaḥ
Accusativevakiṣyantam vakiṣyantau vakiṣyataḥ
Instrumentalvakiṣyatā vakiṣyadbhyām vakiṣyadbhiḥ
Dativevakiṣyate vakiṣyadbhyām vakiṣyadbhyaḥ
Ablativevakiṣyataḥ vakiṣyadbhyām vakiṣyadbhyaḥ
Genitivevakiṣyataḥ vakiṣyatoḥ vakiṣyatām
Locativevakiṣyati vakiṣyatoḥ vakiṣyatsu

Compound vakiṣyat -

Adverb -vakiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria