Declension table of ?vakiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevakiṣyamāṇā vakiṣyamāṇe vakiṣyamāṇāḥ
Vocativevakiṣyamāṇe vakiṣyamāṇe vakiṣyamāṇāḥ
Accusativevakiṣyamāṇām vakiṣyamāṇe vakiṣyamāṇāḥ
Instrumentalvakiṣyamāṇayā vakiṣyamāṇābhyām vakiṣyamāṇābhiḥ
Dativevakiṣyamāṇāyai vakiṣyamāṇābhyām vakiṣyamāṇābhyaḥ
Ablativevakiṣyamāṇāyāḥ vakiṣyamāṇābhyām vakiṣyamāṇābhyaḥ
Genitivevakiṣyamāṇāyāḥ vakiṣyamāṇayoḥ vakiṣyamāṇānām
Locativevakiṣyamāṇāyām vakiṣyamāṇayoḥ vakiṣyamāṇāsu

Adverb -vakiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria