Declension table of ?vakiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevakiṣyamāṇaḥ vakiṣyamāṇau vakiṣyamāṇāḥ
Vocativevakiṣyamāṇa vakiṣyamāṇau vakiṣyamāṇāḥ
Accusativevakiṣyamāṇam vakiṣyamāṇau vakiṣyamāṇān
Instrumentalvakiṣyamāṇena vakiṣyamāṇābhyām vakiṣyamāṇaiḥ vakiṣyamāṇebhiḥ
Dativevakiṣyamāṇāya vakiṣyamāṇābhyām vakiṣyamāṇebhyaḥ
Ablativevakiṣyamāṇāt vakiṣyamāṇābhyām vakiṣyamāṇebhyaḥ
Genitivevakiṣyamāṇasya vakiṣyamāṇayoḥ vakiṣyamāṇānām
Locativevakiṣyamāṇe vakiṣyamāṇayoḥ vakiṣyamāṇeṣu

Compound vakiṣyamāṇa -

Adverb -vakiṣyamāṇam -vakiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria