Declension table of ?vakhitavya

Deva

NeuterSingularDualPlural
Nominativevakhitavyam vakhitavye vakhitavyāni
Vocativevakhitavya vakhitavye vakhitavyāni
Accusativevakhitavyam vakhitavye vakhitavyāni
Instrumentalvakhitavyena vakhitavyābhyām vakhitavyaiḥ
Dativevakhitavyāya vakhitavyābhyām vakhitavyebhyaḥ
Ablativevakhitavyāt vakhitavyābhyām vakhitavyebhyaḥ
Genitivevakhitavyasya vakhitavyayoḥ vakhitavyānām
Locativevakhitavye vakhitavyayoḥ vakhitavyeṣu

Compound vakhitavya -

Adverb -vakhitavyam -vakhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria