Declension table of ?vakhitavya

Deva

MasculineSingularDualPlural
Nominativevakhitavyaḥ vakhitavyau vakhitavyāḥ
Vocativevakhitavya vakhitavyau vakhitavyāḥ
Accusativevakhitavyam vakhitavyau vakhitavyān
Instrumentalvakhitavyena vakhitavyābhyām vakhitavyaiḥ vakhitavyebhiḥ
Dativevakhitavyāya vakhitavyābhyām vakhitavyebhyaḥ
Ablativevakhitavyāt vakhitavyābhyām vakhitavyebhyaḥ
Genitivevakhitavyasya vakhitavyayoḥ vakhitavyānām
Locativevakhitavye vakhitavyayoḥ vakhitavyeṣu

Compound vakhitavya -

Adverb -vakhitavyam -vakhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria