सुबन्तावली ?वखत्

Roma

पुमान्एकद्विबहु
प्रथमावखन् वखन्तौ वखन्तः
सम्बोधनम्वखन् वखन्तौ वखन्तः
द्वितीयावखन्तम् वखन्तौ वखतः
तृतीयावखता वखद्भ्याम् वखद्भिः
चतुर्थीवखते वखद्भ्याम् वखद्भ्यः
पञ्चमीवखतः वखद्भ्याम् वखद्भ्यः
षष्ठीवखतः वखतोः वखताम्
सप्तमीवखति वखतोः वखत्सु

समास वखत्

अव्यय ॰वखन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria