सुबन्तावली ?वखन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावखन्ती वखन्त्यौ वखन्त्यः
सम्बोधनम्वखन्ति वखन्त्यौ वखन्त्यः
द्वितीयावखन्तीम् वखन्त्यौ वखन्तीः
तृतीयावखन्त्या वखन्तीभ्याम् वखन्तीभिः
चतुर्थीवखन्त्यै वखन्तीभ्याम् वखन्तीभ्यः
पञ्चमीवखन्त्याः वखन्तीभ्याम् वखन्तीभ्यः
षष्ठीवखन्त्याः वखन्त्योः वखन्तीनाम्
सप्तमीवखन्त्याम् वखन्त्योः वखन्तीषु

समास वखन्ति वखन्ती

अव्यय ॰वखन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria