सुबन्तावली ?वखमान

Roma

पुमान्एकद्विबहु
प्रथमावखमानः वखमानौ वखमानाः
सम्बोधनम्वखमान वखमानौ वखमानाः
द्वितीयावखमानम् वखमानौ वखमानान्
तृतीयावखमानेन वखमानाभ्याम् वखमानैः वखमानेभिः
चतुर्थीवखमानाय वखमानाभ्याम् वखमानेभ्यः
पञ्चमीवखमानात् वखमानाभ्याम् वखमानेभ्यः
षष्ठीवखमानस्य वखमानयोः वखमानानाम्
सप्तमीवखमाने वखमानयोः वखमानेषु

समास वखमान

अव्यय ॰वखमानम् ॰वखमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria