Declension table of ?vakamāna

Deva

NeuterSingularDualPlural
Nominativevakamānam vakamāne vakamānāni
Vocativevakamāna vakamāne vakamānāni
Accusativevakamānam vakamāne vakamānāni
Instrumentalvakamānena vakamānābhyām vakamānaiḥ
Dativevakamānāya vakamānābhyām vakamānebhyaḥ
Ablativevakamānāt vakamānābhyām vakamānebhyaḥ
Genitivevakamānasya vakamānayoḥ vakamānānām
Locativevakamāne vakamānayoḥ vakamāneṣu

Compound vakamāna -

Adverb -vakamānam -vakamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria