Declension table of ?vakṣyantī

Deva

FeminineSingularDualPlural
Nominativevakṣyantī vakṣyantyau vakṣyantyaḥ
Vocativevakṣyanti vakṣyantyau vakṣyantyaḥ
Accusativevakṣyantīm vakṣyantyau vakṣyantīḥ
Instrumentalvakṣyantyā vakṣyantībhyām vakṣyantībhiḥ
Dativevakṣyantyai vakṣyantībhyām vakṣyantībhyaḥ
Ablativevakṣyantyāḥ vakṣyantībhyām vakṣyantībhyaḥ
Genitivevakṣyantyāḥ vakṣyantyoḥ vakṣyantīnām
Locativevakṣyantyām vakṣyantyoḥ vakṣyantīṣu

Compound vakṣyanti - vakṣyantī -

Adverb -vakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria