Declension table of ?vakṣya

Deva

NeuterSingularDualPlural
Nominativevakṣyam vakṣye vakṣyāṇi
Vocativevakṣya vakṣye vakṣyāṇi
Accusativevakṣyam vakṣye vakṣyāṇi
Instrumentalvakṣyeṇa vakṣyābhyām vakṣyaiḥ
Dativevakṣyāya vakṣyābhyām vakṣyebhyaḥ
Ablativevakṣyāt vakṣyābhyām vakṣyebhyaḥ
Genitivevakṣyasya vakṣyayoḥ vakṣyāṇām
Locativevakṣye vakṣyayoḥ vakṣyeṣu

Compound vakṣya -

Adverb -vakṣyam -vakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria