Declension table of ?vakṣitavatī

Deva

FeminineSingularDualPlural
Nominativevakṣitavatī vakṣitavatyau vakṣitavatyaḥ
Vocativevakṣitavati vakṣitavatyau vakṣitavatyaḥ
Accusativevakṣitavatīm vakṣitavatyau vakṣitavatīḥ
Instrumentalvakṣitavatyā vakṣitavatībhyām vakṣitavatībhiḥ
Dativevakṣitavatyai vakṣitavatībhyām vakṣitavatībhyaḥ
Ablativevakṣitavatyāḥ vakṣitavatībhyām vakṣitavatībhyaḥ
Genitivevakṣitavatyāḥ vakṣitavatyoḥ vakṣitavatīnām
Locativevakṣitavatyām vakṣitavatyoḥ vakṣitavatīṣu

Compound vakṣitavati - vakṣitavatī -

Adverb -vakṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria