Declension table of ?vakṣita

Deva

NeuterSingularDualPlural
Nominativevakṣitam vakṣite vakṣitāni
Vocativevakṣita vakṣite vakṣitāni
Accusativevakṣitam vakṣite vakṣitāni
Instrumentalvakṣitena vakṣitābhyām vakṣitaiḥ
Dativevakṣitāya vakṣitābhyām vakṣitebhyaḥ
Ablativevakṣitāt vakṣitābhyām vakṣitebhyaḥ
Genitivevakṣitasya vakṣitayoḥ vakṣitānām
Locativevakṣite vakṣitayoḥ vakṣiteṣu

Compound vakṣita -

Adverb -vakṣitam -vakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria