Declension table of ?vakṣita

Deva

MasculineSingularDualPlural
Nominativevakṣitaḥ vakṣitau vakṣitāḥ
Vocativevakṣita vakṣitau vakṣitāḥ
Accusativevakṣitam vakṣitau vakṣitān
Instrumentalvakṣitena vakṣitābhyām vakṣitaiḥ vakṣitebhiḥ
Dativevakṣitāya vakṣitābhyām vakṣitebhyaḥ
Ablativevakṣitāt vakṣitābhyām vakṣitebhyaḥ
Genitivevakṣitasya vakṣitayoḥ vakṣitānām
Locativevakṣite vakṣitayoḥ vakṣiteṣu

Compound vakṣita -

Adverb -vakṣitam -vakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria