Declension table of ?vakṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativevakṣayiṣyat vakṣayiṣyantī vakṣayiṣyatī vakṣayiṣyanti
Vocativevakṣayiṣyat vakṣayiṣyantī vakṣayiṣyatī vakṣayiṣyanti
Accusativevakṣayiṣyat vakṣayiṣyantī vakṣayiṣyatī vakṣayiṣyanti
Instrumentalvakṣayiṣyatā vakṣayiṣyadbhyām vakṣayiṣyadbhiḥ
Dativevakṣayiṣyate vakṣayiṣyadbhyām vakṣayiṣyadbhyaḥ
Ablativevakṣayiṣyataḥ vakṣayiṣyadbhyām vakṣayiṣyadbhyaḥ
Genitivevakṣayiṣyataḥ vakṣayiṣyatoḥ vakṣayiṣyatām
Locativevakṣayiṣyati vakṣayiṣyatoḥ vakṣayiṣyatsu

Adverb -vakṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria