सुबन्तावली ?वक्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावक्षयिष्यन्ती वक्षयिष्यन्त्यौ वक्षयिष्यन्त्यः
सम्बोधनम्वक्षयिष्यन्ति वक्षयिष्यन्त्यौ वक्षयिष्यन्त्यः
द्वितीयावक्षयिष्यन्तीम् वक्षयिष्यन्त्यौ वक्षयिष्यन्तीः
तृतीयावक्षयिष्यन्त्या वक्षयिष्यन्तीभ्याम् वक्षयिष्यन्तीभिः
चतुर्थीवक्षयिष्यन्त्यै वक्षयिष्यन्तीभ्याम् वक्षयिष्यन्तीभ्यः
पञ्चमीवक्षयिष्यन्त्याः वक्षयिष्यन्तीभ्याम् वक्षयिष्यन्तीभ्यः
षष्ठीवक्षयिष्यन्त्याः वक्षयिष्यन्त्योः वक्षयिष्यन्तीनाम्
सप्तमीवक्षयिष्यन्त्याम् वक्षयिष्यन्त्योः वक्षयिष्यन्तीषु

समास वक्षयिष्यन्ति वक्षयिष्यन्ती

अव्यय ॰वक्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria