Declension table of ?vakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevakṣayiṣyantī vakṣayiṣyantyau vakṣayiṣyantyaḥ
Vocativevakṣayiṣyanti vakṣayiṣyantyau vakṣayiṣyantyaḥ
Accusativevakṣayiṣyantīm vakṣayiṣyantyau vakṣayiṣyantīḥ
Instrumentalvakṣayiṣyantyā vakṣayiṣyantībhyām vakṣayiṣyantībhiḥ
Dativevakṣayiṣyantyai vakṣayiṣyantībhyām vakṣayiṣyantībhyaḥ
Ablativevakṣayiṣyantyāḥ vakṣayiṣyantībhyām vakṣayiṣyantībhyaḥ
Genitivevakṣayiṣyantyāḥ vakṣayiṣyantyoḥ vakṣayiṣyantīnām
Locativevakṣayiṣyantyām vakṣayiṣyantyoḥ vakṣayiṣyantīṣu

Compound vakṣayiṣyanti - vakṣayiṣyantī -

Adverb -vakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria