Declension table of ?vakṣayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevakṣayiṣyamāṇā vakṣayiṣyamāṇe vakṣayiṣyamāṇāḥ
Vocativevakṣayiṣyamāṇe vakṣayiṣyamāṇe vakṣayiṣyamāṇāḥ
Accusativevakṣayiṣyamāṇām vakṣayiṣyamāṇe vakṣayiṣyamāṇāḥ
Instrumentalvakṣayiṣyamāṇayā vakṣayiṣyamāṇābhyām vakṣayiṣyamāṇābhiḥ
Dativevakṣayiṣyamāṇāyai vakṣayiṣyamāṇābhyām vakṣayiṣyamāṇābhyaḥ
Ablativevakṣayiṣyamāṇāyāḥ vakṣayiṣyamāṇābhyām vakṣayiṣyamāṇābhyaḥ
Genitivevakṣayiṣyamāṇāyāḥ vakṣayiṣyamāṇayoḥ vakṣayiṣyamāṇānām
Locativevakṣayiṣyamāṇāyām vakṣayiṣyamāṇayoḥ vakṣayiṣyamāṇāsu

Adverb -vakṣayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria