सुबन्तावली ?वक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावक्षयिष्यमाणः वक्षयिष्यमाणौ वक्षयिष्यमाणाः
सम्बोधनम्वक्षयिष्यमाण वक्षयिष्यमाणौ वक्षयिष्यमाणाः
द्वितीयावक्षयिष्यमाणम् वक्षयिष्यमाणौ वक्षयिष्यमाणान्
तृतीयावक्षयिष्यमाणेन वक्षयिष्यमाणाभ्याम् वक्षयिष्यमाणैः वक्षयिष्यमाणेभिः
चतुर्थीवक्षयिष्यमाणाय वक्षयिष्यमाणाभ्याम् वक्षयिष्यमाणेभ्यः
पञ्चमीवक्षयिष्यमाणात् वक्षयिष्यमाणाभ्याम् वक्षयिष्यमाणेभ्यः
षष्ठीवक्षयिष्यमाणस्य वक्षयिष्यमाणयोः वक्षयिष्यमाणानाम्
सप्तमीवक्षयिष्यमाणे वक्षयिष्यमाणयोः वक्षयिष्यमाणेषु

समास वक्षयिष्यमाण

अव्यय ॰वक्षयिष्यमाणम् ॰वक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria