Declension table of ?vakṣayat

Deva

MasculineSingularDualPlural
Nominativevakṣayan vakṣayantau vakṣayantaḥ
Vocativevakṣayan vakṣayantau vakṣayantaḥ
Accusativevakṣayantam vakṣayantau vakṣayataḥ
Instrumentalvakṣayatā vakṣayadbhyām vakṣayadbhiḥ
Dativevakṣayate vakṣayadbhyām vakṣayadbhyaḥ
Ablativevakṣayataḥ vakṣayadbhyām vakṣayadbhyaḥ
Genitivevakṣayataḥ vakṣayatoḥ vakṣayatām
Locativevakṣayati vakṣayatoḥ vakṣayatsu

Compound vakṣayat -

Adverb -vakṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria