Declension table of ?vakṣayantī

Deva

FeminineSingularDualPlural
Nominativevakṣayantī vakṣayantyau vakṣayantyaḥ
Vocativevakṣayanti vakṣayantyau vakṣayantyaḥ
Accusativevakṣayantīm vakṣayantyau vakṣayantīḥ
Instrumentalvakṣayantyā vakṣayantībhyām vakṣayantībhiḥ
Dativevakṣayantyai vakṣayantībhyām vakṣayantībhyaḥ
Ablativevakṣayantyāḥ vakṣayantībhyām vakṣayantībhyaḥ
Genitivevakṣayantyāḥ vakṣayantyoḥ vakṣayantīnām
Locativevakṣayantyām vakṣayantyoḥ vakṣayantīṣu

Compound vakṣayanti - vakṣayantī -

Adverb -vakṣayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria