Declension table of ?vakṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativevakṣayamāṇā vakṣayamāṇe vakṣayamāṇāḥ
Vocativevakṣayamāṇe vakṣayamāṇe vakṣayamāṇāḥ
Accusativevakṣayamāṇām vakṣayamāṇe vakṣayamāṇāḥ
Instrumentalvakṣayamāṇayā vakṣayamāṇābhyām vakṣayamāṇābhiḥ
Dativevakṣayamāṇāyai vakṣayamāṇābhyām vakṣayamāṇābhyaḥ
Ablativevakṣayamāṇāyāḥ vakṣayamāṇābhyām vakṣayamāṇābhyaḥ
Genitivevakṣayamāṇāyāḥ vakṣayamāṇayoḥ vakṣayamāṇānām
Locativevakṣayamāṇāyām vakṣayamāṇayoḥ vakṣayamāṇāsu

Adverb -vakṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria