Declension table of ?vakṣat

Deva

NeuterSingularDualPlural
Nominativevakṣat vakṣantī vakṣatī vakṣanti
Vocativevakṣat vakṣantī vakṣatī vakṣanti
Accusativevakṣat vakṣantī vakṣatī vakṣanti
Instrumentalvakṣatā vakṣadbhyām vakṣadbhiḥ
Dativevakṣate vakṣadbhyām vakṣadbhyaḥ
Ablativevakṣataḥ vakṣadbhyām vakṣadbhyaḥ
Genitivevakṣataḥ vakṣatoḥ vakṣatām
Locativevakṣati vakṣatoḥ vakṣatsu

Adverb -vakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria