Declension table of ?vakṣat

Deva

MasculineSingularDualPlural
Nominativevakṣan vakṣantau vakṣantaḥ
Vocativevakṣan vakṣantau vakṣantaḥ
Accusativevakṣantam vakṣantau vakṣataḥ
Instrumentalvakṣatā vakṣadbhyām vakṣadbhiḥ
Dativevakṣate vakṣadbhyām vakṣadbhyaḥ
Ablativevakṣataḥ vakṣadbhyām vakṣadbhyaḥ
Genitivevakṣataḥ vakṣatoḥ vakṣatām
Locativevakṣati vakṣatoḥ vakṣatsu

Compound vakṣat -

Adverb -vakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria