Declension table of ?vakṣantī

Deva

FeminineSingularDualPlural
Nominativevakṣantī vakṣantyau vakṣantyaḥ
Vocativevakṣanti vakṣantyau vakṣantyaḥ
Accusativevakṣantīm vakṣantyau vakṣantīḥ
Instrumentalvakṣantyā vakṣantībhyām vakṣantībhiḥ
Dativevakṣantyai vakṣantībhyām vakṣantībhyaḥ
Ablativevakṣantyāḥ vakṣantībhyām vakṣantībhyaḥ
Genitivevakṣantyāḥ vakṣantyoḥ vakṣantīnām
Locativevakṣantyām vakṣantyoḥ vakṣantīṣu

Compound vakṣanti - vakṣantī -

Adverb -vakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria