Declension table of ?vajya

Deva

NeuterSingularDualPlural
Nominativevajyam vajye vajyāni
Vocativevajya vajye vajyāni
Accusativevajyam vajye vajyāni
Instrumentalvajyena vajyābhyām vajyaiḥ
Dativevajyāya vajyābhyām vajyebhyaḥ
Ablativevajyāt vajyābhyām vajyebhyaḥ
Genitivevajyasya vajyayoḥ vajyānām
Locativevajye vajyayoḥ vajyeṣu

Compound vajya -

Adverb -vajyam -vajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria