Declension table of ?vajya

Deva

MasculineSingularDualPlural
Nominativevajyaḥ vajyau vajyāḥ
Vocativevajya vajyau vajyāḥ
Accusativevajyam vajyau vajyān
Instrumentalvajyena vajyābhyām vajyaiḥ vajyebhiḥ
Dativevajyāya vajyābhyām vajyebhyaḥ
Ablativevajyāt vajyābhyām vajyebhyaḥ
Genitivevajyasya vajyayoḥ vajyānām
Locativevajye vajyayoḥ vajyeṣu

Compound vajya -

Adverb -vajyam -vajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria