The Sanskrit Grammarian: Declension |
---|
Declension table of vajrasattva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vajrasattvaḥ | vajrasattvau | vajrasattvāḥ |
Vocative | vajrasattva | vajrasattvau | vajrasattvāḥ |
Accusative | vajrasattvam | vajrasattvau | vajrasattvān |
Instrumental | vajrasattvena | vajrasattvābhyām | vajrasattvaiḥ |
Dative | vajrasattvāya | vajrasattvābhyām | vajrasattvebhyaḥ |
Ablative | vajrasattvāt | vajrasattvābhyām | vajrasattvebhyaḥ |
Genitive | vajrasattvasya | vajrasattvayoḥ | vajrasattvānām |
Locative | vajrasattve | vajrasattvayoḥ | vajrasattveṣu |