सुबन्तावली ?वज्रप्रस्ताविनीमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमावज्रप्रस्ताविनीमन्त्रः वज्रप्रस्ताविनीमन्त्रौ वज्रप्रस्ताविनीमन्त्राः
सम्बोधनम्वज्रप्रस्ताविनीमन्त्र वज्रप्रस्ताविनीमन्त्रौ वज्रप्रस्ताविनीमन्त्राः
द्वितीयावज्रप्रस्ताविनीमन्त्रम् वज्रप्रस्ताविनीमन्त्रौ वज्रप्रस्ताविनीमन्त्रान्
तृतीयावज्रप्रस्ताविनीमन्त्रेण वज्रप्रस्ताविनीमन्त्राभ्याम् वज्रप्रस्ताविनीमन्त्रैः वज्रप्रस्ताविनीमन्त्रेभिः
चतुर्थीवज्रप्रस्ताविनीमन्त्राय वज्रप्रस्ताविनीमन्त्राभ्याम् वज्रप्रस्ताविनीमन्त्रेभ्यः
पञ्चमीवज्रप्रस्ताविनीमन्त्रात् वज्रप्रस्ताविनीमन्त्राभ्याम् वज्रप्रस्ताविनीमन्त्रेभ्यः
षष्ठीवज्रप्रस्ताविनीमन्त्रस्य वज्रप्रस्ताविनीमन्त्रयोः वज्रप्रस्ताविनीमन्त्राणाम्
सप्तमीवज्रप्रस्ताविनीमन्त्रे वज्रप्रस्ताविनीमन्त्रयोः वज्रप्रस्ताविनीमन्त्रेषु

समास वज्रप्रस्ताविनीमन्त्र

अव्यय ॰वज्रप्रस्ताविनीमन्त्रम् ॰वज्रप्रस्ताविनीमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria