सुबन्तावली ?वज्रप्राकार

Roma

पुमान्एकद्विबहु
प्रथमावज्रप्राकारः वज्रप्राकारौ वज्रप्राकाराः
सम्बोधनम्वज्रप्राकार वज्रप्राकारौ वज्रप्राकाराः
द्वितीयावज्रप्राकारम् वज्रप्राकारौ वज्रप्राकारान्
तृतीयावज्रप्राकारेण वज्रप्राकाराभ्याम् वज्रप्राकारैः वज्रप्राकारेभिः
चतुर्थीवज्रप्राकाराय वज्रप्राकाराभ्याम् वज्रप्राकारेभ्यः
पञ्चमीवज्रप्राकारात् वज्रप्राकाराभ्याम् वज्रप्राकारेभ्यः
षष्ठीवज्रप्राकारस्य वज्रप्राकारयोः वज्रप्राकाराणाम्
सप्तमीवज्रप्राकारे वज्रप्राकारयोः वज्रप्राकारेषु

समास वज्रप्राकार

अव्यय ॰वज्रप्राकारम् ॰वज्रप्राकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria